संदेश

Devi Suktam लेबल वाली पोस्ट दिखाई जा रही हैं

माँ दुर्गा क्षमा मंत्र ( Maa Durga Chama Mantras)

चित्र
।। माँ दुर्गा क्षमा मंत्र ।। न  मत्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः । न जाने मुद्रास्ते तदपि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥ भावार्थ — हे मात: ! मैं तुम्हारा मन्त्र , यन्त्र , स्तुति , आवाहन , ध्यान , स्तुतिकथा , मुद्रा तथा विलाप कुछ भी नहीं जानता ; परन्तु सब प्रकार के लेशोंको दूर करनेवाला आपका अनुसरण कना (पीछे चलना)ही जानता हूँ ॥१॥ विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् । तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥ भावर्थ - सबका उद्धार करनेवाली हे करूणामयी माता! तुम्हारी पूजा की विधि न जानने के कारण, धन के आभाव में, आलस्य से और उन विधियों को अच्छी तरह न कर सकने के कारण, तुम्हारे चरणों की सेवा करने में जो भूल हुई हो उसे क्षमा करो, क्योंकि पूत तो कुपूत हो जाता है पर माता कुमाता नहीं हो ती   ॥२॥ पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः परं तेषां मध्ये विरलतरलोऽहं तव सुतः । मदीयोऽयं त्यागः समु

देविसुक्तम् (Devi Suktam) (Ya Devi Sarva Bhuteshu...)

चित्र
।। अथ देविसुक्तम् ।। नमो देव्यै महादेव्यै शिवायै सततं नमः।  नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥१॥ रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।   ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥२॥ कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।  नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥३॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै  ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥४॥ अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः  नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥५॥ यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥६॥ यादेवी सर्वभूतेषू चेतनेत्यभिधीयते।   नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥७॥ यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता।  नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥८॥ यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता।  नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥९॥ यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता ।   नस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१०॥ यादेवी सर्वभूतेषू छायारूपेण संस्थिता ।  नमस्तस्यै, नमस्तस