संदेश

sotra sangrah लेबल वाली पोस्ट दिखाई जा रही हैं

श्री अर्द्धनारीश्वर स्तोत्र - Shri Ardhanarishwar Stotra

चित्र
।। अर्द्धनारीश्वर स्तोत्र ।। चाम्बेये गौरार्थ शरीराकायै कर्पूर गौरार्थ शरीरकाय तम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय . चपंगी फूल सा हरित पार्वतिदेविको अपने अर्द्ध शरीर को जिसने दिया है कर्पूर रंग -सा जटाधारी शिव को मेरा नमस्कार. कस्तूरिका कुंकुम चर्चितायै चितारजः पुंज विचर्चिताय कृतस्मारायै विकृतस्मराय नमः शिवायै च नमः शिवाय . कस्तूरी -कुंकुम धारण कर अति सुन्दर लगनेवाली पार्वती देवी को जिसने अपने अर्द्ध देह दिया हैं , उस शिव को नमस्कार.अपने सम्पूर्ण शरीर पर विभूति मलकर दर्शन देनेवाले शिव को नमस्कार.मन्मथ के विकार नाशक शिव को नमकार. जणत क्वणत कंगण नूपुरायै पादाप्ज राजत पणी नूपुराय . हेमांगदायै च पुजंगदाय नमः शिवायै च नमः शिवाय कंकन -नूपुर आदि आभूषण पहने पार्वती देवी को पंकज पाद के परमेश्वर ने अपने अर्द्ध शरीर दिया है. स्वर्णिम वर्ण के उस शिव को  नमस्कार. विशाल नीलोत्पल लोचनायै विकासी पंकेरुह लोचनाय . समेक्षणायै विशामेक्षनाय नमः शिवायै च नमः शिवाय . विशालाक्षी पार्वती देवी को अपने अर्ध शरीर दिए त्रिनेत्र परमेश्

श्री हनुमत स्तवन - Shri Hanumat Stavan

चित्र
सोरठा : प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन । जासु हृदय आगार बसहिं राम सर चाप धर ॥ १॥ अतुलितबलधामं हेमशैलाभदेहम् । दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ॥ २॥ सकलगुणनिधानं वानराणामधीशम् । रघुपतिप्रियभक्तं वातजातं नमामि ॥ ३॥ गोष्पदीकृतवारीशं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ ४॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ ५॥ महाव्याकरणाम्भोधिमन्थमानसमन्दरम् । कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ॥ ६॥ उल्लङ्घ्य सिन्धो: सलिलं सलीलं य: शोकवह्निं जनकात्मजाया: । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ७॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ८॥ आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ ९॥ यत्र-यत्र रघुनाथकीर्तनं तत्र-तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ १०॥

गंगा दशहरा स्तोत्र

चित्र
।। गंगा दशहरा स्तोत्र ।। ॐ नमः शिवायै गंगायै , शिवदायै नमो नमः । नमस्ते विष्णु-रुपिण्यै , ब्रह्म-मूर्त्यै नमोऽस्तु ते ।। नमस्ते रुद्र-रुपिण्यै , शांकर्यै ते नमो नमः । सर्व-देव-स्वरुपिण्यै , नमो भेषज-मूर्त्तये ।। सर्वस्य सर्व-व्याधीनां , भिषक्-श्रेष्ठ्यै नमोऽस्तु ते । स्थास्नु-जंगम-सम्भूत-विष-हन्त्र्यै नमोऽस्तु ते ।। संसार-विष-नाशिन्यै , जीवानायै नमोऽस्तु ते । ताप-त्रितय-संहन्त्र्यै , प्राणश्यै ते नमो नमः ।। शन्ति-सन्तान-कारिण्यै , नमस्ते शुद्ध-मूर्त्तये । सर्व-संशुद्धि-कारिण्यै , नमः पापारि-मूर्त्तये ।। भुक्ति-मुक्ति-प्रदायिन्यै , भद्रदायै नमो नमः । भोगोपभोग-दायिन्यै , भोग-वत्यै नमोऽस्तु ते ।। मन्दाकिन्यै नमस्तेऽस्तु , स्वर्गदायै नमो नमः । नमस्त्रैलोक्य-भूषायै , त्रि-पथायै नमो नमः ।। नमस्त्रि-शुक्ल-संस्थायै , क्षमा-वत्यै नमो नमः । त्रि-हुताशन-संस्थायै , तेजो-वत्यै नमो नमः ।। नन्दायै लिंग-धारिण्यै , सुधा-धारात्मने नमः । नमस्ते विश्व-मुख्यायै , रेवत्यै