संदेश

Ya Devi Sarva Bhuteshu लेबल वाली पोस्ट दिखाई जा रही हैं

देविसुक्तम् (Devi Suktam) (Ya Devi Sarva Bhuteshu...)

चित्र
।। अथ देविसुक्तम् ।। नमो देव्यै महादेव्यै शिवायै सततं नमः।  नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥१॥ रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।   ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥२॥ कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।  नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥३॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै  ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥४॥ अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः  नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥५॥ यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥६॥ यादेवी सर्वभूतेषू चेतनेत्यभिधीयते।   नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥७॥ यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता।  नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥८॥ यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता।  नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥९॥ यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता ।   नस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१०॥ यादेवी सर्वभूतेषू छायारूपेण संस्थिता ।  नमस्तस्यै, नमस्तस