संदेश

Jai Shree Krishna लेबल वाली पोस्ट दिखाई जा रही हैं

श्री कुष्णाष्टकम् - Shri Krishnashtakam

चित्र
 ।।श्री कुष्णाष्टकम्।। वसुदेवसुतं देवं कंस चाणूर मर्दनम् । दॆवकीपरमानन्दं कृष्णं वन्दॆ जगद्गुरुम् ॥ अतसी पुष्प सङ्काशं हार नूपुर शेभितम् । रत्न कङ्कण केयूरं कृष्णं वन्दे जगद्गुरुम् ॥ कुटिलालक संयुक्तं पूर्णचन्द्र निभाननम् । विलसत्कुण्डलधरं कृष्णं वन्दे जगद्गुरम् ॥ मन्दार गन्ध संयुक्तं चारुहासं चतुर्भुजम् । बर्हि पिंछाव चूडाङ्गं कृष्णं वन्दे जगद्गुरुम् ॥ उत्फुल्ल पद्मपत्राक्षं नील जीमूत सन्निभम् । यादवानां शिरेरत्नं कृष्णं वन्दे जगद्गुरुम् ॥ रुक्मिणी केलि संयुक्तं पीताम्बर सुशेभितम् । अवाप्त तुलसी गन्धं कृष्णं वन्दे जगद्गुरुम् ॥ गेपिकानां कुचद्वन्द कुङ्कुमाङ्कित वक्षसम् । श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम् ॥ श्रीवत्साङ्कं महोरस्कं वनमाला विराजितम् । शङ्खचक्र धरं दॆवं कृष्णं वन्दे जगद्गुरुम् ॥ कृष्णाष्टक मिदं पुण्यं प्रातरुत्थाय यः पठेत् । कोटिजन्म कृतं पापं स्मरणॆन विनश्यति ॥ ।। इति कृष्णाष्टकम् सम्पूर्णम् ।।