श्री कुष्णाष्टकम् - Shri Krishnashtakam


 ।।श्री कुष्णाष्टकम्।।

वसुदेवसुतं देवं कंस चाणूर मर्दनम् ।
दॆवकीपरमानन्दं कृष्णं वन्दॆ जगद्गुरुम् ॥

अतसी पुष्प सङ्काशं हार नूपुर शेभितम् ।
रत्न कङ्कण केयूरं कृष्णं वन्दे जगद्गुरुम् ॥

कुटिलालक संयुक्तं पूर्णचन्द्र निभाननम् ।
विलसत्कुण्डलधरं कृष्णं वन्दे जगद्गुरम् ॥

मन्दार गन्ध संयुक्तं चारुहासं चतुर्भुजम् ।
बर्हि पिंछाव चूडाङ्गं कृष्णं वन्दे जगद्गुरुम् ॥

उत्फुल्ल पद्मपत्राक्षं नील जीमूत सन्निभम् ।
यादवानां शिरेरत्नं कृष्णं वन्दे जगद्गुरुम् ॥

रुक्मिणी केलि संयुक्तं पीताम्बर सुशेभितम् ।
अवाप्त तुलसी गन्धं कृष्णं वन्दे जगद्गुरुम् ॥

गेपिकानां कुचद्वन्द कुङ्कुमाङ्कित वक्षसम् ।
श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम् ॥

श्रीवत्साङ्कं महोरस्कं वनमाला विराजितम् ।
शङ्खचक्र धरं दॆवं कृष्णं वन्दे जगद्गुरुम् ॥

कृष्णाष्टक मिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
कोटिजन्म कृतं पापं स्मरणॆन विनश्यति ॥

।। इति कृष्णाष्टकम् सम्पूर्णम् ।।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Vishnu Ji ke 108 Name || विष्णुजी के 108 नाम

श्री सरस्वती स्तुती - Shri Saraswati Stuti

महाकाल भैरव स्तोत्रम् (Mahakaal Bhairav Stotram)