संदेश

Shri Ugra Narsimha Stuti लेबल वाली पोस्ट दिखाई जा रही हैं

श्री उग्र नृसिंह स्तुति(Shri Ugra Narsimha Stuti)

चित्र
श्री उग्र नृसिंह स्तुति व्याधूतकेसरसटाविकरालवक्त्रं हस्ताग्रविस्फुरितशङ्खगदासिचक्रम् | आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि || चञ्चच्चण्डनखाग्रभेदविहलद्दैत्येन्द्रवक्षः क्षर- द्रक्ताभ्यक्तसुपाटलोद्भटसदासंभ्रान्तभीमाननः | तिर्यक्कण्ठकठोरघोषघटनासर्वाङ्गखर्वीभव- द्दिङ्मातङ्गनिरीक्षितो विजयते वैकुण्ठकण्ठीरवः || दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टात्मनि स्फारीभूतकरालकेसरसटासङ्घातघोराकृतेः | सक्रोधं च सविस्मयं च सगुरुव्रीडं च सान्तः स्मितं क्रीडाकेसरिणो हरेर्विजयते तत्कालमालोकितम् || सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये | नमस्त्रिभुवनेशाय हरये सिंहरूपिणे || 

नरसिंह स्तुति - Narasimha Stuti

चित्र
।। नरसिंह स्तुति ।। उदयरवि सहस्रद्योतितं रूक्षवीक्षं प्रळय जलधिनादं कल्पकृद्वह्नि वक्त्रम् | सुरपतिरिपु वक्षश्छेद रक्तोक्षिताङ्गं प्रणतभयहरं तं नारसिंहं नमामि || प्रळयरवि कराळाकार रुक्चक्रवालं विरळय दुरुरोची रोचिताशांतराल | प्रतिभयतम कोपात्त्युत्कटोच्चाट्टहासिन् दह दह नरसिंहासह्यवीर्याहितंमे ||१|| सरस रभसपादा पातभाराभिराव प्रचकितचल सप्तद्वन्द्व लोकस्तुतस्त्त्वम् | रिपुरुधिर निषेकेणैव शोणाङ्घ्रिशालिन् दह दह नरसिंहासह्यवीर्याहितंमे ||२|| तव घनघनघोषो घोरमाघ्राय जङ्घा परिघ मलघु मूरु व्याजतेजो गिरिञ्च | घनविघटतमागाद्दैत्य जङ्घालसङ्घो दह दह नरसिंहासह्यवीर्याहितंमे ||३|| कटकि कटकराजद्धाट्ट काग्र्यस्थलाभा प्रकट पट तटित्ते सत्कटिस्थातिपट्वी | कटुक कटुक दुष्टाटोप दृष्टिप्रमुष्टौ दह दह नरसिंहासह्यवीर्याहितंमे ||४|| प्रखर नखर वज्रोत्खात रोक्षारिवक्षः शिखरि शिखर रक्त्यराक्तसंदोह देह | सुवलिभ शुभ कुक्षे भद्र गंभीरनाभे दह दह नरसिंहासह्यवीर्याहितंमे ||५|| स्फुरयति तव साक्षात्सैव नक्षत्रमाला क्षपित दितिज वक्षो व्याप्तनक्षत्रमागर्म् | अरिदरधर जान्वासक्त हस