संदेश

shri Ganesha Ashtakam लेबल वाली पोस्ट दिखाई जा रही हैं

॥ श्री गणेशाष्टकम्॥ ( Shri Ganesha Ashtakam )

चित्र
अर्गलास्तोत्रम् (Argala Stotram) ॥अथ श्री गणेशाष्टकम्॥ ।। श्री गणेशाय नमः।। सर्वे उचुः। यतोऽनन्तशक्‍तेरनन्ताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते। यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः॥१॥ यतश्चाविरासीज्जगत्सर्वमेतत्तथाऽब्जासनो विश्वगो विश्वगोप्ता। तथेन्द्रादयो देवसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः॥२॥ यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चन्द्रमा व्योम वायुः। यतः स्थावरा जङ्गमा वृक्षसङ्घा सदा तं गणेशं नमामो भजामः॥३॥ यतो दानवाः किन्नरा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाश्च। यतः पक्षिकीटा यतो वीरूधश्च सदा तं गणेशं नमामो भजामः॥४॥ यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतः सम्पदो भक्‍तसन्तोषिकाः स्युः। यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः॥५॥ यतः पुत्रसम्पद्यतो वाञ्छितार्थो यतोऽभक्‍तविघ्नास्तथाऽनेकरूपाः। यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः॥६॥ यतोऽनन्तशक्‍तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्‍तः। यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः॥७॥ यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति यत्ता