संदेश

दुर्गा स्तोत्रम् लेबल वाली पोस्ट दिखाई जा रही हैं

दुर्गा स्तोत्रम् । देवी कीलकम् (Durga Stotram | Devi Keelakam)

चित्र
।। कीलकम् स्तोत्रम् ।। ॐ अस्य श्री कीलक स्तोत्र महा मन्त्रस्य । शिव ऋषिः । अनुष्टुप् छन्दः । महासरस्वती देवता । मन्त्रोदित देव्यो बीजम् । नवार्णो मन्त्रशक्ति । श्री सप्त शती मन्त्र स्तत्वं स्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वएन जपे विनियोगः । ।। ॐ नमश्चण्डिकायै      मार्कण्डेय उवाच  ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे ।   श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ॥१॥ सर्वमेत द्विजानीयान्मन्त्राणापि कीलकम् ।   सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः ॥२॥ सिद्ध्यन्तुच्चाटनादीनि कर्माणि सकलान्यपि ।   एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ॥३॥ न मन्त्रो नौषधं तस्य न किञ्चि दपि विध्यते ।   विना जाप्यम् न सिद्ध्येत्तु सर्व मुच्चाटनादिकम् ॥४॥ समग्राण्यपि सेत्स्यन्ति लोकशज्ञ्का मिमां हरः ।   कृत्वा निमन्त्रयामास सर्व मेव मिदं शुभम् ॥५॥ स्तोत्रंवै चण्डिकायास्तु तच्च गुह्यं चकार सः ।   समाप्नोति सपुण्येन तां यथावन्निमन्त्रणां ॥६॥ सोपिऽक्षेम मवाप्नोति सर्व मेव न संशयः ।   कृष्णायां वा चतुर्दश्याम् अष्टम्यां वा समाहितः ॥७॥