दुर्गा स्तोत्रम् । देवी कीलकम् (Durga Stotram | Devi Keelakam)

।। कीलकम् स्तोत्रम् ।।

ॐ अस्य श्री कीलक स्तोत्र महा मन्त्रस्य । शिव ऋषिः । अनुष्टुप् छन्दः । महासरस्वती देवता । मन्त्रोदित देव्यो बीजम् ।
नवार्णो मन्त्रशक्ति । श्री सप्त शती मन्त्र स्तत्वं स्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वएन जपे विनियोगः ।

।। ॐ नमश्चण्डिकायै 
    मार्कण्डेय उवाच 

ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे ।  श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ॥१॥

सर्वमेत द्विजानीयान्मन्त्राणापि कीलकम् ।  सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः ॥२॥

सिद्ध्यन्तुच्चाटनादीनि कर्माणि सकलान्यपि ।  एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ॥३॥

न मन्त्रो नौषधं तस्य न किञ्चि दपि विध्यते ।  विना जाप्यम् न सिद्ध्येत्तु सर्व मुच्चाटनादिकम् ॥४॥

समग्राण्यपि सेत्स्यन्ति लोकशज्ञ्का मिमां हरः ।  कृत्वा निमन्त्रयामास सर्व मेव मिदं शुभम् ॥५॥

स्तोत्रंवै चण्डिकायास्तु तच्च गुह्यं चकार सः ।  समाप्नोति सपुण्येन तां यथावन्निमन्त्रणां ॥६॥

सोपिऽक्षेम मवाप्नोति सर्व मेव न संशयः ।  कृष्णायां वा चतुर्दश्याम् अष्टम्यां वा समाहितः ॥७॥

ददाति प्रतिगृह्णाति नान्य थैषा प्रसीदति ।  इत्थं रूपेण कीलेन महादेवेन कीलितम्। ॥८॥

यो निष्कीलां विधायैनां चण्डीं जपति नित्य शः ।  स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ॥९॥

न चैवा पाटवं तस्य भयं क्वापि न जायते ।  नाप मृत्यु वशं याति मृतेच मोक्षमाप्नुयात् ॥१०॥

ज्ञात्वाप्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ।  ततो ज्ञात्वैव सम्पूर्नम् इदं प्रारभ्यते बुधैः ॥११॥

सौभाग्यादिच यत्किञ्चिद् दृश्यते ललनाजने ।  तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभं ॥१२॥

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः।  भवत्येव समग्रापि ततः प्रारभ्यमेवतत् ॥१३॥

ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेवचः ।  शत्रुहानिः परो मोक्षः स्तूयते सान किं जनै ॥१४॥

चण्दिकां हृदयेनापि यः स्मरेत् सततं नरः ।  हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ॥१५॥

अग्रतोऽमुं महादेव कृतं कीलकवारणम् । निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः ॥१६॥

॥ इति श्री भगवती कीलक स्तोत्रं समाप्तम् ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Vishnu Ji ke 108 Name || विष्णुजी के 108 नाम

श्री सरस्वती स्तुती - Shri Saraswati Stuti

महाकाल भैरव स्तोत्रम् (Mahakaal Bhairav Stotram)