होली 2025: इतिहास, महत्व, सुरक्षा टिप्स और आधुनिक उत्सव की सम्पूर्ण गाइड | Holi Festival Guide in Hindi

चित्र
होली 2024: इतिहास, महत्व, रोचक तथ्य और आधुनिक तरीके | Complete Holi Guide होली 2024: रंगों के साथ संस्कृति का अनूठा संगम 🌈 📜 विषय सूची होली का ऐतिहासिक उद्गम भारत की विविध होली होली विशेष 5 पारंपरिक व्यंजन डिजिटल होली: नई परंपराएँ 1. होली की पौराणिक जड़ें: प्रह्लाद से फाग तक प्राचीन भारतीय ग्रंथों में होली का उल्लेख 'होलिकोत्सव' के रूप में मिलता है... क्यों जलाई जाती है होलिका? हिरण्यकश्यप और प्रह्लाद की कथा का सांस्कृतिक महत्व... 2. भारत के कोने-कोने में होली के रंग 🎭 लट्ठमार होली (उत्तर प्रदेश) बरसाना की विशेष परंपरा जहाँ महिलाएँ पुरुषों को लाठियों से मारती हैं... होला मोहल्ला (पंजाब) सिख परंपरा में मनाया जाने वाला युद्ध कौशल प्रदर्शन... 3. होली की थाली: 5 पारंपरिक स्वाद 🍽️ व्यंजन ...

दुर्गा स्तोत्रम् । देवी कीलकम् (Durga Stotram | Devi Keelakam)

।। कीलकम् स्तोत्रम् ।।

ॐ अस्य श्री कीलक स्तोत्र महा मन्त्रस्य । शिव ऋषिः । अनुष्टुप् छन्दः । महासरस्वती देवता । मन्त्रोदित देव्यो बीजम् ।
नवार्णो मन्त्रशक्ति । श्री सप्त शती मन्त्र स्तत्वं स्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वएन जपे विनियोगः ।

।। ॐ नमश्चण्डिकायै 
    मार्कण्डेय उवाच 

ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे ।  श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ॥१॥

सर्वमेत द्विजानीयान्मन्त्राणापि कीलकम् ।  सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः ॥२॥

सिद्ध्यन्तुच्चाटनादीनि कर्माणि सकलान्यपि ।  एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ॥३॥

न मन्त्रो नौषधं तस्य न किञ्चि दपि विध्यते ।  विना जाप्यम् न सिद्ध्येत्तु सर्व मुच्चाटनादिकम् ॥४॥

समग्राण्यपि सेत्स्यन्ति लोकशज्ञ्का मिमां हरः ।  कृत्वा निमन्त्रयामास सर्व मेव मिदं शुभम् ॥५॥

स्तोत्रंवै चण्डिकायास्तु तच्च गुह्यं चकार सः ।  समाप्नोति सपुण्येन तां यथावन्निमन्त्रणां ॥६॥

सोपिऽक्षेम मवाप्नोति सर्व मेव न संशयः ।  कृष्णायां वा चतुर्दश्याम् अष्टम्यां वा समाहितः ॥७॥

ददाति प्रतिगृह्णाति नान्य थैषा प्रसीदति ।  इत्थं रूपेण कीलेन महादेवेन कीलितम्। ॥८॥

यो निष्कीलां विधायैनां चण्डीं जपति नित्य शः ।  स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ॥९॥

न चैवा पाटवं तस्य भयं क्वापि न जायते ।  नाप मृत्यु वशं याति मृतेच मोक्षमाप्नुयात् ॥१०॥

ज्ञात्वाप्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ।  ततो ज्ञात्वैव सम्पूर्नम् इदं प्रारभ्यते बुधैः ॥११॥

सौभाग्यादिच यत्किञ्चिद् दृश्यते ललनाजने ।  तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभं ॥१२॥

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः।  भवत्येव समग्रापि ततः प्रारभ्यमेवतत् ॥१३॥

ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेवचः ।  शत्रुहानिः परो मोक्षः स्तूयते सान किं जनै ॥१४॥

चण्दिकां हृदयेनापि यः स्मरेत् सततं नरः ।  हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ॥१५॥

अग्रतोऽमुं महादेव कृतं कीलकवारणम् । निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः ॥१६॥

॥ इति श्री भगवती कीलक स्तोत्रं समाप्तम् ॥

टिप्पणियाँ

Ad - Multiplex

इस ब्लॉग से लोकप्रिय पोस्ट

श्री सरस्वती स्तुती - Shri Saraswati Stuti

माँ बृजेश्वरी देवी चालीसा - Brajeswari devi chalisa

Vishnu Ji ke 108 Name || विष्णुजी के 108 नाम