संदेश

pooja paddhati लेबल वाली पोस्ट दिखाई जा रही हैं

संध्या पूजा विधी - Sandhya Puja Vidhi

चित्र
शरीर शुद्धि अपवित्रः पवित्रो वा सर्वावस्थां॓ गतो‌पिवा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः ॥ पुण्डरीकाक्ष ! पुण्डरीकाक्ष ! पुण्डरीकाक्षाय नमः । आचमनः ॐ आचम्य ॐ केशवाय स्वाहा ॐ नारायणाय स्वाहा ॐ माधवाय स्वाहा (इति त्रिराचम्य) ॐ गोविन्दाय नमः (पाणी मार्जयित्वा) ॐ विष्णवे नमः ॐ मधुसूदनाय नमः (ओष्ठौ मार्जयित्वा)  ॐ त्रिविक्रमाय नमः ॐ वामनाय नमः (शिरसि जलं प्रोक्ष्य)  ॐ श्रीधराय नमः  ॐ हृषीकेशाय नमः (वामहस्ते जलं प्रोक्ष्य)  ॐ पद्मनाभाय नमः (पादयोः जलं प्रोक्ष्य)  ॐ दामोदराय नमः (शिरसि जलं प्रोक्ष्य)  ॐ सङ्कर्षणाय नमः (अङ्गुलिभिश्चिबुकं जलं प्रोक्ष्य)  ॐ वासुदेवाय नमः  ॐ प्रद्युम्नाय नमः (नासिकां स्पृष्ट्वा)  ॐ अनिरुद्धाय नमः ॐ पुरुषोत्तमाय नमः  ॐ अधोक्षजाय नमः  ॐ नारसिंहाय नमः (नेत्रे श्रोत्रे च स्पृष्ट्वा)  ॐ अच्युताय नमः (नाभिं स्पृष्ट्वा)  ॐ जनार्धनाय नमः (हृदयं स्पृष्ट्वा)  ॐ उपेन्द्राय नमः (हस्तं शिरसि निक्षिप्य)  ॐ हरये नमः  ॐ श्रीकृष्णाय नमः (अंसौ स्पृष्ट्वा)  ॐ श्रीकृष्ण परब्रह्मणे नमो नमः (एतान

श्री अर्द्धनारीश्वर स्तोत्र - Shri Ardhanarishwar Stotra

चित्र
।। अर्द्धनारीश्वर स्तोत्र ।। चाम्बेये गौरार्थ शरीराकायै कर्पूर गौरार्थ शरीरकाय तम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय . चपंगी फूल सा हरित पार्वतिदेविको अपने अर्द्ध शरीर को जिसने दिया है कर्पूर रंग -सा जटाधारी शिव को मेरा नमस्कार. कस्तूरिका कुंकुम चर्चितायै चितारजः पुंज विचर्चिताय कृतस्मारायै विकृतस्मराय नमः शिवायै च नमः शिवाय . कस्तूरी -कुंकुम धारण कर अति सुन्दर लगनेवाली पार्वती देवी को जिसने अपने अर्द्ध देह दिया हैं , उस शिव को नमस्कार.अपने सम्पूर्ण शरीर पर विभूति मलकर दर्शन देनेवाले शिव को नमस्कार.मन्मथ के विकार नाशक शिव को नमकार. जणत क्वणत कंगण नूपुरायै पादाप्ज राजत पणी नूपुराय . हेमांगदायै च पुजंगदाय नमः शिवायै च नमः शिवाय कंकन -नूपुर आदि आभूषण पहने पार्वती देवी को पंकज पाद के परमेश्वर ने अपने अर्द्ध शरीर दिया है. स्वर्णिम वर्ण के उस शिव को  नमस्कार. विशाल नीलोत्पल लोचनायै विकासी पंकेरुह लोचनाय . समेक्षणायै विशामेक्षनाय नमः शिवायै च नमः शिवाय . विशालाक्षी पार्वती देवी को अपने अर्ध शरीर दिए त्रिनेत्र परमेश्

श्री हनुमत स्तवन - Shri Hanumat Stavan

चित्र
सोरठा : प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन । जासु हृदय आगार बसहिं राम सर चाप धर ॥ १॥ अतुलितबलधामं हेमशैलाभदेहम् । दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ॥ २॥ सकलगुणनिधानं वानराणामधीशम् । रघुपतिप्रियभक्तं वातजातं नमामि ॥ ३॥ गोष्पदीकृतवारीशं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ ४॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ ५॥ महाव्याकरणाम्भोधिमन्थमानसमन्दरम् । कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ॥ ६॥ उल्लङ्घ्य सिन्धो: सलिलं सलीलं य: शोकवह्निं जनकात्मजाया: । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ७॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ८॥ आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ ९॥ यत्र-यत्र रघुनाथकीर्तनं तत्र-तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ १०॥

गंगा दशहरा स्तोत्र

चित्र
।। गंगा दशहरा स्तोत्र ।। ॐ नमः शिवायै गंगायै , शिवदायै नमो नमः । नमस्ते विष्णु-रुपिण्यै , ब्रह्म-मूर्त्यै नमोऽस्तु ते ।। नमस्ते रुद्र-रुपिण्यै , शांकर्यै ते नमो नमः । सर्व-देव-स्वरुपिण्यै , नमो भेषज-मूर्त्तये ।। सर्वस्य सर्व-व्याधीनां , भिषक्-श्रेष्ठ्यै नमोऽस्तु ते । स्थास्नु-जंगम-सम्भूत-विष-हन्त्र्यै नमोऽस्तु ते ।। संसार-विष-नाशिन्यै , जीवानायै नमोऽस्तु ते । ताप-त्रितय-संहन्त्र्यै , प्राणश्यै ते नमो नमः ।। शन्ति-सन्तान-कारिण्यै , नमस्ते शुद्ध-मूर्त्तये । सर्व-संशुद्धि-कारिण्यै , नमः पापारि-मूर्त्तये ।। भुक्ति-मुक्ति-प्रदायिन्यै , भद्रदायै नमो नमः । भोगोपभोग-दायिन्यै , भोग-वत्यै नमोऽस्तु ते ।। मन्दाकिन्यै नमस्तेऽस्तु , स्वर्गदायै नमो नमः । नमस्त्रैलोक्य-भूषायै , त्रि-पथायै नमो नमः ।। नमस्त्रि-शुक्ल-संस्थायै , क्षमा-वत्यै नमो नमः । त्रि-हुताशन-संस्थायै , तेजो-वत्यै नमो नमः ।। नन्दायै लिंग-धारिण्यै , सुधा-धारात्मने नमः । नमस्ते विश्व-मुख्यायै , रेवत्यै