श्री विष्णु सहस्त्रनामस्तोत्र - Vishnu Sahasranama Stotram in Hindi

।।श्री विष्णु सहस्त्रनामस्तोत्र ।।





।। ध्यान ।।

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्

सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम्

सहारवक्षः स्थलकौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम्

 

स्तोत्र

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात्

विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे

नमः समस्तभुतानामादिभुताय भूभृते

अनेकरूपरूपाय विष्णवे प्रभविष्णवे

 


वैशम्पायन उवाच

श्रुत्वा धर्मानशेषेण पावनानि सर्वशः

युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत

 

युधिष्ठिर उवाच

किमेकं दैवतं लोके किं वाप्येकं परायणम्

पवित्राणां पवित्रं यो मङ्गलानां मङ्गलम्

दैवतं देवतानां भूतानां योऽव्ययः पिता १०

यतः सर्वाणि भुतानि भवन्त्यादियुगागमे

यस्मिश्च प्रलयं यान्ति पुनरेव युगक्षये ११

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते

विष्णोर्नामसहस्त्रं मे श्रृणु पापभयापहम् १२

यानि नामानि गौणानि विख्यातानि महात्मनः

ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये १३

विश्वं विष्णुर्वषट्‍कारो भूतभव्यभवत्प्रभुः

भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः १४

पूतात्मा परमात्मा मुक्तानां परमा गतिः

अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव १५

योगो योगविदां नेता प्रधानपुरुषेश्वरः

नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः १६

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः।

सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः १७

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः

अनादिनिधनो धाता विधाता धातुरत्तमः १८

अप्रमेयो ह्रषीकेशः पद्मनाभोऽमरप्रभुः

विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः १९

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः

प्रभूतिस्त्रिककुब्धाम पवित्रं मङ्गलं परम् २०



ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः

हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः २१

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः

अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् २२

सुरेशः शरण शर्म विश्वरेताः प्रजाभवः

अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः २३

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादरच्युतः

वृषाकपिरमेयात्मा सर्वयोगाविनिःसृतः २४

वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः

अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः २५

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः

अमृतः शाश्वतः स्थाणूर्वरारोहो महातपाः २६

सर्वगः सर्वविद्भनुर्विष्वक्सेनो जनार्दनः

वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्‍ कविः २७

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः

चतुरात्मा चतुर्व्युहश्चतुर्दंष्ट्रश्चतुर्भुजः २८

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः २९

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः

अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ३०

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः

अतीन्द्रियो महामायो महोत्साहो महाबलः ३१

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः

अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ३२

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः

अनिरुद्धः सुरानन्दो गोविन्दो गोविदाम पतिः ३३

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः

हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ३४

अमृत्युः सर्वदृक्‍ सिंहः सन्धाता सन्धिमान्सिथरः

अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ३५

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः

निमिषोऽनिमिषः स्त्रग्वी वाचस्पतिरुदारधीः ३६

अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः

सहस्त्रमूर्धा विश्वात्मा सहस्त्राक्षः सहस्त्रपात् ३७

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः

अहः संवर्तको वह्निरनिलो धरणीधरः ३८

सुप्रसादः प्रसनात्मा विश्वधृग्विश्वभुग्विभुः

सत्कर्ता सत्कृतः साधर्जह्नुर्नारायणो नरः ३९

असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छचिः

सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ४०


qqqq


वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः

वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ४१

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः

नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ४२

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः

ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ४३

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः

औषधं जगतः सेतुः सत्यधर्मपराक्रमः ४४

भूतभव्यभवन्नाथः पवनः पावनोऽनलः

कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ४५

युगादिकृद्युगावर्तो नैकमायो महाशनः

अदृश्योऽव्यक्तरूपश्च सहस्त्रजिदनन्तजित् ४६

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः

क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ४७

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः

अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ४८

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः

वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ४९

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः

अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ५०

पद्मभानोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्

महर्द्धिऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ५१

अतुलः शरभो भीमः समयज्ञो हविर्हरिः

सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्ञयः ५२

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः

महीधरो महाभागो वेगवानमिताशनः ५३

उद्भवः क्षोभणॊ देवः श्रीगर्भः परमेश्वरः

करणं कारणं कर्ता विकर्ता गहनो गुहः ५४

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः

परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ५५

रामो विरामो विरजो मार्गो नेयो नेयोऽनय

वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ५६

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः

हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ५७

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः

उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ५८

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम्

अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ५९

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः

नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ६०



यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः

सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ६१

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुह्रत्

मनोहरो जितक्रोधो वीरबाहुर्विदारणः ६२

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्

वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ६३

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्

अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः ६४

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः

आदिदेवो महादेवो देवेशो देवभृद्‌गुरुः ६५

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः

शरीरभूतभृद्बोक्ता कपीन्द्रो भूरिदक्षिणः ६६

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः

विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ६७

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः

अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ६८

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः

आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ६९

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः

त्रिपदस्त्रिदशाध्याक्षो महाश्रृङ्गः कृतान्तकृत् ७०

महावराहो गोविन्दः सुषेणः कनकाङ्गदी

गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ७१

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः

वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ७२

भगवान्‍ भगहानन्दी वनमाली हलायुधः

आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ७३

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः

दिविस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ७४

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्

संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ७५

शुभाङ्ग शान्तिदः स्त्रष्टा कुमुदः कुवलेशयः

गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ७६

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः

श्रीवत्सवक्षाः श्रीनिवासः श्रीपतिः श्रीमतां वरः ७७

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः

श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ७८

स्वक्षः स्वङ्ग शतानन्दो नन्दिर्ज्योतिर्गणेश्वर्ह

विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ७९

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः

भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ८०



अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः

अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ८१

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः

त्रिलोकात्मा त्रिलोकशः केशवः केशिहा हरिः ८२

कामदेवः कामपालः कामी कान्तः कृतागमः

अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः ८३

ब्रह्मण्यो ब्रह्मकृद्‍ब्रह्मा ब्रह्म ब्रह्मविवर्धनः

ब्रह्मविद्‍ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ८४

महाक्रमो महाकर्मा महातेजा महोरगः

महाक्रतुर्महायज्वा महायज्ञो महाहविः ८५

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ८६

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः

वसुप्रदो वासुदेवो वसुर्वसुमना हविः ८७

सद्‍गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः

शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ८८

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः

दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ८९

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्

अनेकमूर्तिरव्यक्थ शतमूर्तिः शताननः ९०

एको नैकः सवः कः किं यत्तत्पदमनुत्तमम्

लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ९१

सुर्वणोवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी

वीरहा विषमः शून्यो घृताशीरचलश्चलः ९२

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्

सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ९३

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः

प्रग्रहो निग्रहो व्यग्रो नैकश्रृङ्गो गदाग्रजः ९४

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः

चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ९५

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः

दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ९६

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः

इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ९७

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः

अर्को वाजसनः श्रृङ्गी जयन्तः सर्वविज्जयी ९८

सुवर्णबिन्दुरक्षोभ्यः सर्ववागिश्वरेश्वरः

महाह्रदो महागर्तो महाभूतो महानिधिः ९९

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः

अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः १००


qqqq


सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः

न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः १०१

सहस्त्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः

अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः १०२

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्

अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः १०३

भारभृत्कथितो योगी योगीशः सर्वकामदः

आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः १०४

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः

अपराजितः सर्वसहो नियन्तानियमोऽयमः १०५

सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः

अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः १०६

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः

रविर्विरोचनः सूर्यः सविता रविलोचनः १०७

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः

अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः १०८

सनात्सनातनतमः कपिलः कपिरप्ययः

स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः १०९

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः

शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ११०

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः

विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः १११

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः

वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ११२

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः

चतुरस्त्रो गभीरात्मा विदिशो व्यादिशो दिशः ११३

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः

जननो जनजन्मादिर्भीमो भीमपराक्रमः ११४

आधारनिलयोऽधाता पुष्पहासः प्रजागरः

ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ११५

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः

तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ११६

भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः

यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ११७

यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः

यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव ११८

आत्मयोनिः स्वयंजातो वैखानः सामगायनः

देवकीनन्दनः स्त्रष्टा क्षितीशः पापनाशनः ११९

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः

रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः १२०

सर्वप्रहरणायुध नम इति


विष्णु सहस्रनाम स्तोत्र का पाठ कैसे करें?

सर्वोत्तम परिणाम प्राप्त करने के लिए आपको सुबह स्नान करने के बाद और भगवान विष्णु की मूर्ति या तस्वीर के सामने विष्णु सहस्र नाम स्तोत्र का पाठ करना चाहिए। इसके प्रभाव को अधिकतम करने के लिए आपको सबसे पहले विष्णु सहस्र नाम स्तोत्र का हिंदी में अर्थ समझना चाहिए।


Download Vishnu SahasraNama stotra Mp3/PDF

By clicking below you can Free Download  Vishnu Sahasra Nama Stotram | विष्णु सहस्रनाम स्तोत्रम् PDF format or also can Print it.



टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Vishnu Ji ke 108 Name || विष्णुजी के 108 नाम

श्री सरस्वती स्तुती - Shri Saraswati Stuti

महाकाल भैरव स्तोत्रम् (Mahakaal Bhairav Stotram)